write 5 lines on pandit ramabai in sanskrit
Answers
Answer:
Explanation:
पण्डिता रामाबाई
स्त्रीशिक्षाक्षेत्रे अग्रगण्या पण्डिता रामाबाई 1858 तमे वर्षे जन्म अलभत्| तस्या: पिता अनन्तशास्त्री डोंगरे माता च लक्ष्मीबाई आस्ताम्| तस्मिन् काले स्त्रीणां कृते संस्कृत शिक्षणम् प्राय: प्रचलितं न आसीत्|
सा स्वमातु: संस्कृत शिक्षा प्राप्तवती| संस्कृतवैदुष्येण सा ‘पण्डिता’ ‘सरस्वती’ च इति उपाधिभ्यां विभूषिता| रमाबाई मुम्बईनगरे “शारदासदनम्” अस्थापत्| अस्मिन् आश्रमे निस्सहाय: स्त्रिय: निवसन्ति स्म| “स्त्रीधर्मनीति” “हाई कास्ट हिन्दूविमेन” इति तस्या: प्रसिद्धं रचनाद्वयं वर्तते|
तस्याः पितरौ ज्येष्ठा भगिनी च दुर्भिक्षपीडिताः दिवङ्गताः । तदनन्तरं रमा स्व ज्येष्ठभ्रात्रा सह पद्भ्यां समग्रं भारतम् अभ्रमत् । भ्रमणक्रमे सा कोलकातां प्राप्ता । संस्कृतवैदुष्येण सा तत्र 'पण्डिता' 'सरस्वती' चेति उपाधिभ्यां विभूषिता । तत्रैव सा ब्रह्मसमाजेन प्रभाविता वेदाध्ययनम् अकरोत् । पशचात् सा स्त्रीणां कृते वेदादीनां शास्त्राणां शिक्षायै आन्दोलनं प्रारब्धवती ।