CBSE BOARD X, asked by vs3131, 6 months ago

write 5 senteces on any 5 granths in sanskrit

Answers

Answered by bhoomi5542
2

Answer:

5 Sentence On भारतदेश In Sanskrit Language

भारतदेश: विश्वस्य सर्वोत्कृष्ट ज्न्तान्त्रात्म्कं राष्ट्रं वर्तते

अयं देशः नानातिर्थे: रमणीय: वन्दनीयश्च वर्तते

भारते मधुरजलयुक्ता: गंगादय: नध्य: वहन्ति

भारतस्य भूमिः गौरवपूर्णा, अध्यात्ममयी, सस्यश्यामला चास्ति

वेदपुरानेषु अपि भारतदेशस्य महिमा वर्णिता

Explanation:

hope it helps you

mark me as the brainliest

Similar questions