Hindi, asked by Rajveer0000, 9 months ago

write a short note on Mahatma Gandhi in Sanskrit​

Answers

Answered by Karthikrikky12
3

HELLO MATE

अस्माकं प्रिय नेता राष्ट्रपिता महात्मा गाँधी अस्ति । स हि गतोऽपि जीवितः एव अस्ति । यशस्विनो जनाः भौतिकेन शरीरेण म्रियन्ते । यशः शरीरेण ते सदा जीवन्ति । महात्मा गाँधी गुर्जरजोऽपि अखिलभारतीय आसीत् । सत्यभाषणं, सत्याचरणम् तस्य जीवनादर्शम् आसीत् । मनसि वचसि कर्मणि च तस्य एकता आसीत् । अफ्रिकादेशे सुख्यातिं लब्ध्वा स्वदेशसमागत्य स्वदेशस्य स्वाधीनतायै सत्यग्रहः कृतः निखिलः देशः तं पितरम् अमन्यत । तस्यैव प्रयत्नेन अस्माभिः स्वाधीनता लब्धा । सः महापुरुषः अपरः बुद्धः आसीत् । सत्ये अहिंसायां तस्य दृढ़ः विश्वासः आसीत् ।

HOPE THIS HELPS YOU

PLEASE FOLLOW ME ✌️

MARK ME AS BRAINLIST

Answered by ItzCherie15
2

Answer:

Gandhism is a body of ideas that describes the inspiration, vision, and the life work of Mohandas Gandhi. It is particularly associated with his contributions to the idea of nonviolent resistance, sometimes also called civil resistance. The two pillars of Gandhism are truth and nonviolence.

Similar questions