World Languages, asked by trmk, 4 months ago

Write about जवने परीश्रमस्य महत्वम् In Sanskrit​

Answers

Answered by jugalrabha001
1

Answer:PLEASE MARKED ME AS BRAIN LIST

संस्‍कृत भाषा विश्‍वस्‍य सर्वासु भाषासु प्राचीनतम भाषा अस्ति।

संस्‍कृता भाषा परिशुद्धा व्‍याकरण सम्‍बंधिदोषादिरहिता संस्‍कृत भाषेति निगघते।

संस्‍कृतभाषैव भारतस्‍य प्राणभुताभाषा अस्ति राष्‍ट्रस्‍य ऐक्‍य च साधयति भाषा अस्ति।

संस्‍कृतभाषा जिवनस्‍य सर्वसंस्‍कारेषु संस्‍कृतस्‍य प्रयोग: भवति।

सर्वासामेताषा भाषाणाम इय जननी।

संस्‍कृतभाषा सर्वे जानाम आर्याणां सुलभा शोभना गरिमामयी च संस्‍कृत भाषा वाणी अस्ति।

वेदाः, रामायणः, महाभारतः, भगवद् गीता इत्यादि ग्रन्थाः संस्कृतभाषायां एवं विरचितानि।

इयं भाषायाः महत्वं विदेशराज्येष्वपि प्रसिध्दं।

संस्कृतभाषायाः संरक्षणार्थं वयं संस्कृतपठनं प्रचरणं च अवश्यं करणीयं।

संस्कृतवाङ्मयं विश्ववाङ्मये स्वस्य अद्वितीयं स्थानम् अलङ्करोति।

मम प्रिया भाषा संस्कृत निबंध

Answered by Diya817
2

Answer:

hope it helps you

plz mark as brainliest

Attachments:
Similar questions