Hindi, asked by mounika7933, 10 months ago

write any 1 story in sanskrit.​

Answers

Answered by anamshaikh26438
0

Answer:

Explanation:

you can find from anywhere .

it can be available easily


mounika7933: I need it in brainly app only
Answered by thakuruttamsing10
3

Explanation:

काशीनगरे एकः पण्डितः वसति। पण्डितसमीपम् एकः शिष्यः आगच्छति।

काशीनगरे एकः पण्डितः वसति। पण्डितसमीपम् एकः शिष्यः आगच्छति।शिष्य वदति

काशीनगरे एकः पण्डितः वसति। पण्डितसमीपम् एकः शिष्यः आगच्छति।शिष्य वदतिआचार्य। विद्याभ्यासार्थम् अहम् आगतः।

काशीनगरे एकः पण्डितः वसति। पण्डितसमीपम् एकः शिष्यः आगच्छति।शिष्य वदतिआचार्य। विद्याभ्यासार्थम् अहम् आगतः।पण्डितः शिष्यबुद्धिपरीक्षार्थं पृच्छति

काशीनगरे एकः पण्डितः वसति। पण्डितसमीपम् एकः शिष्यः आगच्छति।शिष्य वदतिआचार्य। विद्याभ्यासार्थम् अहम् आगतः।पण्डितः शिष्यबुद्धिपरीक्षार्थं पृच्छतिवत्स। देवः कुत्र अस्ति।

काशीनगरे एकः पण्डितः वसति। पण्डितसमीपम् एकः शिष्यः आगच्छति।शिष्य वदतिआचार्य। विद्याभ्यासार्थम् अहम् आगतः।पण्डितः शिष्यबुद्धिपरीक्षार्थं पृच्छतिवत्स। देवः कुत्र अस्ति।शिष्यः वदति

काशीनगरे एकः पण्डितः वसति। पण्डितसमीपम् एकः शिष्यः आगच्छति।शिष्य वदतिआचार्य। विद्याभ्यासार्थम् अहम् आगतः।पण्डितः शिष्यबुद्धिपरीक्षार्थं पृच्छतिवत्स। देवः कुत्र अस्ति।शिष्यः वदतिगुरो। देवः कुत्र नास्ति। कृपया भवान् एव समाधानं वदतु।

काशीनगरे एकः पण्डितः वसति। पण्डितसमीपम् एकः शिष्यः आगच्छति।शिष्य वदतिआचार्य। विद्याभ्यासार्थम् अहम् आगतः।पण्डितः शिष्यबुद्धिपरीक्षार्थं पृच्छतिवत्स। देवः कुत्र अस्ति।शिष्यः वदतिगुरो। देवः कुत्र नास्ति। कृपया भवान् एव समाधानं वदतु।सन्तुष्टः गुरुः वदति

काशीनगरे एकः पण्डितः वसति। पण्डितसमीपम् एकः शिष्यः आगच्छति।शिष्य वदतिआचार्य। विद्याभ्यासार्थम् अहम् आगतः।पण्डितः शिष्यबुद्धिपरीक्षार्थं पृच्छतिवत्स। देवः कुत्र अस्ति।शिष्यः वदतिगुरो। देवः कुत्र नास्ति। कृपया भवान् एव समाधानं वदतु।सन्तुष्टः गुरुः वदतिदेवः सर्वत्र अस्ति। देवः सर्वव्यापी। त्वं बुद्धिमान्। अतः विद्याभ्यासार्थम् अत्रैव वस।

काशीनगरे एकः पण्डितः वसति। पण्डितसमीपम् एकः शिष्यः आगच्छति।शिष्य वदतिआचार्य। विद्याभ्यासार्थम् अहम् आगतः।पण्डितः शिष्यबुद्धिपरीक्षार्थं पृच्छतिवत्स। देवः कुत्र अस्ति।शिष्यः वदतिगुरो। देवः कुत्र नास्ति। कृपया भवान् एव समाधानं वदतु।सन्तुष्टः गुरुः वदतिदेवः सर्वत्र अस्ति। देवः सर्वव्यापी। त्वं बुद्धिमान्। अतः विद्याभ्यासार्थम् अत्रैव वस।(इस कहानी का संस्कृत रूप संस्कृतभारती के द्वारा प्रकाशित पत्रालयद्वारा संस्कृतम् पत्रिका के प्रथम भाग में से लिया गया है)

Similar questions