World Languages, asked by BibekMana, 1 year ago

write essay on national emblem in sanskrit language.

Answers

Answered by cuteragini28
63
भारतस्य राष्ट्रध्वजः त्रिरङ्गः इति प्रसिद्धः ।
त्रिभिः केसर-श्वेत-हरितरङ्गैः अलङ्कृतः,
मध्ये नीलरङ्गेण अशोकचक्रेणसुशोभितः राष्ट्रध्वजः भारतगणराज्यस्य प्रतिनिधित्वं करोति । 
Similar questions