Hindi, asked by isaniasmat, 3 months ago

Write five sentences on water conservation in

Sanskrit​

Answers

Answered by samritimohan
17

Answer:

Hey please mark my answer as brainlist.

1. जलं जीवनम् अस्ति ,एतत् कारणात् अस्माकं जीवने जलस्यावश्यकतात्यन्तं वर्तते ।जीवनाय जलमावश्यकम् ।

2. तृष्णायां संतुष्टि: जलेन एव भवति ।

3. वस्त्राणिप्रक्षालनयंत्रं त्यक्त्वा हस्तेन वस्त्राणि क्षालनं कुर्यात् ।

4. उत्क्रमपरासरण एवं वातानुकूलित यंत्रस्य यत् जलं निस्सरति तद् जलं उपयोगे आनीतव्यम् ।

5. सरोवरे , समुद्रे ,नद्यां च अनपेक्षितानां वस्तूनां प्रक्षेपेण जलमालिन्यं भवति ।एतत् न कर्तव्यम् ।।

Answered by anayagupta186
0

Answer:1. जलं जीवनम् अस्ति ,एतत् कारणात् अस्माकं जीवने जलस्यावश्यकतात्यन्तं वर्तते ।जीवनाय जलमावश्यकम् ।

2. तृष्णायां संतुष्टि: जलेन एव भवति ।

3. वस्त्राणिप्रक्षालनयंत्रं त्यक्त्वा हस्तेन वस्त्राणि क्षालनं कुर्यात् ।

4. उत्क्रमपरासरण एवं वातानुकूलित यंत्रस्य यत् जलं निस्सरति तद् जलं उपयोगे आनीतव्यम् ।

5. सरोवरे , समुद्रे ,नद्यां च अनपेक्षितानां वस्तूनां प्रक्षेपेण जलमालिन्यं भवति ।

Explanation:

Similar questions