India Languages, asked by poojatalwar205, 6 months ago

Write 'शुद्धम् or 'अशुद्धम्' in front of given sentences.
(1) शशक: तीव्र अधावताम्।
(ii) वृक्षात् पत्राणि अपतन्।
(iii) अम्बा पाकशालायाम् आस्ताम्।
(iv) तौ दूरदर्शने कार्यक्रमं अपश्यन्।
(v) खगाः वृक्षस्य उपरि अतिष्ठताम्।​

Answers

Answered by Pranavdongre
3

Answer:

ii) शुद्धम्

iii) अशुद्धम्

iv) अशुद्धम्

Similar questions