India Languages, asked by SHIVAM9171, 1 year ago

write ten lines about Dr. Rajendra parsad in Sanskrit language

Answers

Answered by arusha8683
2
डाक्टर् बाबू राजेन्द्रप्रसादः भारतस्य प्रथमो राष्ट्रपति: आसीत् । भारतीयस्वतन्त्रतायाः अन्दोलने प्रमुखनेतृषु अन्यतमः । अपि चभारतीयराष्ट्रियकाङ्ग्रेस् इति राजनैतिकपक्षस्य अध्यक्षस्य भूमिकां सम्यक् निर्वूढवान् । भारतीयसंविधानस्य निर्माणे अपि अस्य प्रधानं योगदानम् अस्ति यस्य परिणामेन क्रि.श. १९५०तमवर्षस्य जनवरिमासस्य २६तमे दिने भारतंगणतन्त्रम् अभवत् । राष्ट्रपतिपदम् अतिरिच्य एषः भारतस्य केन्द्रीयमन्त्रिणः पदे अपि कञ्चिक्तालं व्यराजत । समग्रे देशे अत्यन्तं लोकप्रियः भूत्वा जनैः राजेन्द्रबाबू अथवा देशरत्न इति आहूयते स्म ।
Similar questions