Write the followings sentences in legible handwriting.
"जननी जन्मभूमिश्च स्वर्गादपि गरीयसी।"
न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः ।
Answers
Answered by
1
Answer:
जननी जन्मभूमिश्च स्वर्गादपि गरीयसी।"
न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः ।
Similar questions