India Languages, asked by dharmendraparmar8847, 1 month ago

Writes the answers of the simple questions in one wo
Answer the following questions in one word or senter
१. अद्य बुधवासर:। हाः कः वासरः?
२. वः सोमवासरः । अद्य कः वासरः?
३. हाः गुरुवासरः । अद्य कः वासरः?
अद्य शुक्रवासरः । श्वः कः वासरः?
अद्य सोमवासरः । श्वः कः वासरः?​

Answers

Answered by pravinwaghmare3101
1

Explanation:

१. ह्य: मङ्गलवासर:

२. अद्य. रविवासर:

३. अद्य. शुक्रवासर:

४. श्व. शनिवासर:

५. श्व. मङ्गलवासर:

Similar questions