CBSE BOARD XII, asked by sonianrg21, 2 months ago

Y
निम्नवाक्येषु चत्वारि वाक्यानि संशोधयत्।
(क) सः लिखसि।
(ग) अहं चित्रं पश्यति।
(ङ) तौ वनं अगच्छन्।
(ख) राधा मम अनुजः अस्ति।
(घ) कृष्णं नमः
(च) मम फलं रोचते।​

Answers

Answered by sparshgupta89793
0

Answer:

निम्नवाक्येषु चत्वारि वाक्यानि संशोधयत्।

(क) सः लिखसि।

(ग) अहं चित्रं पश्यति।

(ङ) तौ वनं अगच्छन्।

(ख) राधा मम अनुजः अस्ति।

(घ) कृष्णं नमः

(च) मम फलं रोचते।

Similar questions