India Languages, asked by aditya557912, 19 days ago


योग्य विभक्तिरूपं लिखत कृषीवलः(क्षेत्र) बीजानि वपति

२) शिक्षिका (किम् ) लिखति

३) खगः( निवास)
नीडं रचयति​

Answers

Answered by prathameshgovilkar1
0

Answer:

१) कृषीवलः क्षेत्रे बीजानि वपति।

२) शिक्षिका किम् लिखति?

३) खगः निवासाय नीडं रचयति।

Similar questions