Sociology, asked by yadav1968, 6 months ago

'युष्मद्' शब्द के रूप लिखिए। of sanskrit​

Answers

Answered by RamyaHarshi
4

Explanation:

युष्मद् के रूप

विभक्ति एकवचन बहुवचन

प्रथमा त्वम् यूयम्

द्वितीया त्वाम् युष्मान्

तृतीया त्वाय युस्माभिः

चतुर्थी तुभ्यं युष्मभ्यम्

Similar questions