Hindi, asked by sahanidhruv80, 8 days ago

याद
प्रश्न (क) कच्छप: कुत्र गन्तुम् इच्छति?
प्रश्न (ख) कच्छप: कम् उपायं वदति?
प्रश्न (ग) लम्बमानं कूर्म दृष्ट्वा पौरा: किम् अवदन्?
प्रश्न (घ) कूर्म : मित्रयो: वचनं विस्मृत्य किम् अवदत्?​

Answers

Answered by neerujaiverma
12

Answer:

(क) कच्छप: हंसाभ्यां सह आकाशमार्गेण अन्यत्र स्थाने गन्तुम् इच्छति।

(ख) कच्छप: उपायं वदति "युवां काष्ठदण्डम् एकं चञ्चवा धारयतम्। अहं काष्ठदण्डमध्ये अवलंम्ब्य युवयोः पक्षबलेन सुखेन गमिष्यामि।"

(ग) लम्बमानं कूर्मं दृष्ट्वा गोपालका: अवदन्‌ "हं हो! महदाश्चर्यम्। हंसाभ्यां सह कूर्मोऽपि उड्डीयते।"

(घ) कूर्म: मित्रयो: वचनं विस्मृत्य अवदत्‌ "यूयं भस्म खादत"।

Answered by tamannaclasses
7

Answer:

hope it helps , please mark as brainliest

Explanation:

पूर्णवाक्येन उत्तरत-

(क) कच्छपः कुत्र गन्तुम् इच्छति?

(ख) कच्छपः कम् उपायं वदति?

(ग) लम्बमानं कूर्मं दृष्ट्वा गोपालकाः किम् अवदन्?

(घ) कूर्मः मित्रयोः वचनं विस्मृत्य किम् अवदत्?

ANSWER:

(क) कच्छप: हंसाभ्यां सह आकाशमार्गेण अन्यत्र स्थाने गन्तुम् इच्छति।

(ख) कच्छप: उपायं वदति "युवां काष्ठदण्डम् एकं चञ्चवा धारयतम्। अहं काष्ठदण्डमध्ये अवलंम्ब्य युवयोः पक्षबलेन सुखेन गमिष्यामि।"

(ग) लम्बमानं कूर्मं दृष्ट्वा गोपालका: अवदन्‌ "हं हो! महदाश्चर्यम्। हंसाभ्यां सह कूर्मोऽपि उड्डीयते।"

(घ) कूर्म: मित्रयो: वचनं विस्मृत्य अवदत्‌ "यूयं भस्म खादत"।

Similar questions