Hindi, asked by jaineelmakawana, 2 months ago

यथा
2. कोष्ठकान्तर्गतेषु शब्देषु तृतीया विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-
नभः चन्द्रेण शोभते। (चन्द्र)
(क)सा
जलेन मुख प्रक्षालयति। (विमल)
(ख) राघवः
विहरति। (विमानयान)
(ग) कण्ठः
शोभते। (मौक्तिकहार)
(घ) नभः
प्रकाशते। (सूर्य)
ङ) पर्वतशिखरम्
आकर्षकं दृश्यते। (अम्बुदमाला)
भिन्नवर्गः
अम्बुदः
3. भिन्नवर्गस्य पद चिनुत-
यथा- सूर्यः, चन्द्रः, अम्बुदः, शुक्रः।
(क) पत्राणि, पुष्पाणि, फलानि, मित्राणि।
ख) जलचरः, खेचरः, भूचरः, निशाचरः।
(ग) गाव:, सिंहाः, कच्छपाः, गजा:।
(घ) मयूराः, चटका:, शुकाः, मण्डूकाः।
(ङ) पुस्तकालयः, श्यामपट्टः, प्राचार्यः, सौचिकः।
(च) लेखनी, पुस्तिका, अध्यापिका, अजा।
4. प्रश्नानाम् उत्तराणि लिखत-
(क) के वायुयान रचयन्ति?
(ख) वायुयानं कं-कं क्रान्त्वा उपरि गच्छति?
(ग) वयं कीदृशं सोपानं रचयाम?
(घ) वयं कस्मिन् लोके प्रविशाम?​

Answers

Answered by leelasaranya
3

Answer:

I did not understand your question

please follow me

Similar questions