Hindi, asked by srijita2008, 7 months ago

यथा- लता अस्ति।
सा अस्ति।
(क) महिला: धावन्ति।
-
धावन्ति।
(ख) सुधा वदति।
वदति।
(ग) जवनिके दोलतः।
दोलतः।
(घ) पिपीलिकाः चलन्ति।
चलन्तिा
(ङ) चटके
कूजतः।
कूजतः। please answer fast its urgent who will answer first I will mark the brainliest answer please ​

Answers

Answered by amriksingh8884
6

Explanation:

Answer:

यथा- अश्वः धावति। –

सा अस्ति।

(क) महिलाः धावन्ति। –

ताः धावन्ति।

(ख) सुधा वदति। –

सा वदति।

(ग) जवनिके दोलतः। –

ते दोलतः।

(घ) पिपीलिकाः चलन्ति। –

ताः चलन्ति।

(ङ) चटके कूजतः। –

ते कूजतः।

Answered by anitasingh0955
3

Answer:

यथा- अश्वः धावति। – सा अस्ति।

(क) महिलाः धावन्ति। – ताः धावन्ति।

(ख) सुधा वदति। – सा वदति।

(ग) जवनिके दोलतः। – ते दोलतः।

(घ) पिपीलिकाः चलन्ति। – ताः चलन्ति।

(ङ) चटके कूजतः। – ते कूजतः।

Explanation:

hope it will help you.....

Similar questions