Sociology, asked by srishtinegikv, 6 months ago

यथानिर्देशमुत्तरत- (क) ‘एकां महतीं गुहां दृष्ट्वा सः अचिन्तयत्’ अस्मिन् वाक्ये कति विशेषणपदानि, संख्यया सह पदानि अपि लिखत? *

1 point


Answers

Answered by angadyawalkar09
0

Answer:

यथानिर्देशमुक्तरत-

(क) 'एकां महतीं गुहां दृष्ट्वा सः अचिन्तयत्' अस्मिन् । वाक्ये कति विशेषणपदानि, संख्यया सह पदानि अपि लिखत? (ख) तदहम् अस्य आह्वानं करोमि- अत्र 'अहम्' इति पदं कस्मै प्रयुक्तम्? (ग) 'यदि त्वं मां न आह्वयसि' अस्मिन् वाक्ये कर्तृपदं किम्?

Explanation:

Similar questions