India Languages, asked by maahira17, 8 months ago

यथानिर्देशमुत्तरत-(निर्देशानुसार उत्तर दीजिए-)
(क) ‘महोदये! मे भगिनी कथयति’-अत्र ‘मे’ इति सर्वनामपदं कस्यै प्रयुक्तम्?
(ख) समाजिक-सांस्कृतिकपरिदृश्यानां साम्याद् इमानि उक्तोपाधिना प्रथितानि-अस्मिन् वाक्ये प्रथितानि इति क्रियापदस्य कर्तृपदं किम्?
(ग) एतेषां राज्यानां पुनः सङ्घघटनम् विहितम्-अत्र ‘सङ्घघटनम्’ इति कर्तृपदस्य क्रियापदं किम्?
(घ) अत्र वंशवृक्षाणां प्राचुर्यम् विद्यते-अस्मात् वाक्यात् ‘अल्पता’ इति पदस्य विपरीतार्थकं पदं चित्वा लिखत?
(ङ) ""क्षेत्रपरिमाणैः इमानि लघूनि वर्तन्ते’-वाक्यात् ‘सन्ति’ इति क्रियापदस्य समानार्थकपदं चित्वा लिखत?

Answers

Answered by nikitasingh79
19

यथानिर्देशमुत्तरत :  

(क) ‘महोदये! मे भगिनी कथयति’-अत्र ‘मे’ इति सर्वनामपदं कस्यै प्रयुक्तम्?

उत्तराणि >> महोदये! मे भगिनी कथयति’ – अत्र ’मे’ इति सर्वनामपदं स्वरायै प्रयुक्तम्।

(ख) समाजिक-सांस्कृतिकपरिदृश्यानां साम्याद् इमानि उक्तोपाधिना प्रथितानि-अस्मिन् वाक्ये प्रथितानि इति क्रियापदस्य कर्तृपदं किम्?

उत्तराणि >> सामाजिक - सांस्कृतिकपरिदृश्यानां साम्याद् इमानि उक्तोपाधिना प्रथितानि – अस्मिन् वाक्ये प्रथितानि इति क्रियापदस्य कर्तृपदं इमानि इति।

(ग) एतेषां राज्यानां पुनः सङ्घघटनम् विहितम्-अत्र ‘सङ्घघटनम्’ इति कर्तृपदस्य क्रियापदं किम्?

उत्तराणि >> एतेषां राज्यानां पुनः सङ्घटनं विहितम् – अत्र ’सङ्घटनम्’ इति कर्तृपदस्य क्रियापदं भवति विहितम् इति।

(घ) अत्र वंशवृक्षाणां प्राचुर्यम् विद्यते-अस्मात् वाक्यात् ‘अल्पता’ इति पदस्य विपरीतार्थकं पदं चित्वा लिखत?

उत्तराणि >> अत्र वंशवृक्षाणां प्राचुर्यं विद्यते - अस्मिन् वाक्ये ’अल्पता’ इति पदस्य विपरीतार्थकं पदं हि ’प्राचुर्यम्’ इति।

(ङ) "क्षेत्रपरिमाणैः इमानि लघूनि वर्तन्ते’-वाक्यात् ‘सन्ति’ इति क्रियापदस्य समानार्थकपदं चित्वा लिखत?

उत्तराणि >> क्षेत्रपरिमाणैः इमानि लघूनि वर्तन्ते’ - अस्मिन् वाक्ये ’सन्ति’ इति क्रियापदस्य समानार्थकं पदं हि ’वर्तते’ इति।  

 

कुछ अतिरिक्त जानकारी :

यह प्रश्न पाठ सप्तभगिन्यः - सात बहिनें से लिया गया है। 7 राज्यों के समूह को 7 बहिनें माना गया है। ये 7 बहिनें निम्न प्रकार है ; अरुणाचल प्रदेश: ,  असम: ,  मणिपुरम्,  मिजोरम:,  मेघालय: ,  नागालैंड:  त्रिपुरा । यह 7 राज्य क्षेत्रफल में छोटे हैं फिर भी गौरव और गुण की दृष्टि से बड़े प्रतीत होते हैं।

 

इस पाठ से संबंधित कुछ और प्रश्न :  

रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत-(निम्नलिखित रेखांकित पदों के आधार पर प्रश्न का निर्माण कीजिए)

(क) वयं स्वदेशस्य राज्यानां विषये ज्ञातुमिच्छामि।

(ख) सप्तभगिन्यः प्राचीनेतिहासे प्रायः स्वाधीनाः एव दृष्टाः।

(ग) प्रदेशेऽस्मिन् हस्तशिल्पानां बाहुल्यं वर्तते।

(घ) एतानि राज्यानि तु भ्रमणार्थं स्वर्गसदृशानि।

https://brainly.in/question/18018974

पूर्णवाक्येन उत्तराणि लिखत-(पूर्ण वाक्य में उत्तर लिखिए-)

(क) भगिनीसप्तके कानि राज्यानि सन्ति?

(ख) इमानि राज्यानि सप्तभगिन्यः इति किमर्थं कथ्यन्ते?

(ग) सप्तभगिनी-प्रदेशे के निवसन्ति?

(घ) एतत्प्रादेशिकाः कैः निष्णाताः सन्ति?

(ङ) वंशवृक्षवस्तूनाम् उपयोगः कुत्र क्रियते?

https://brainly.in/question/18018612

Answered by siddhi0712
9

(क) ’महोदये! मे भगिनी कथयति’ – अत्र ’मे’ इति सर्वनामपदं स्वरायै प्रयुक्तम्।

(ख) सामाजिक – सांस्कृतिकपरिदृश्यानां साम्याद् इमानि उक्तोपाधिना प्रथितानि – अस्मिन् वाक्ये प्रथितानि इति क्रियापदस्य कर्तृपदं भवति ’प्रथनम्’ इति।

(ग) एतेषां राज्यानां पुनः सङ्घटनं विहितम् – अत्र ’सङ्घटनम्’ इति कर्तृपदस्य क्रियापदं भवति ’सङ्घटति’ इति।

(घ) अत्र वंशवृक्षाणां प्राचुर्यं विद्यते – अस्मिन् वाक्ये ’अल्पता’ इति पदस्य विपरीतार्थकं पदं हि ’प्राचुर्यम्’ इति।

(ङ) ’क्षेत्रपरिमाणैः इमानि लघूनि वर्तन्ते’ – अस्मिन् वाक्ये ’सन्ति’ इति क्रियापदस्य समानार्थकं पदं हि ’वर्तते’ इति।

here is your answer

hope it will help you

please mark me branliest

Similar questions