India Languages, asked by nityam2754, 8 months ago

यथानिर्देशमुत्तरत-(निर्देशानुसार उत्तर दीजिए-)
(क), इदं चित्रं पाठशालायाः वर्तते-अत्र ‘वर्तते’ इति क्रियापदस्य कर्तृपदं किम्?
(ख) तस्याः स्वकीयम् अध्ययनमपि सहैव प्रचलति-अस्मिन् वाक्ये विशेष्यपदं किम्?
(ग) अपि यूयमिमां महिला जागीथ-अस्मिन् वाक्ये ‘यूयम्’ इति पदं केभ्यः प्रयुक्तम्?
(घ) सा ताः स्त्रियः निजगृहं नीतवती-अस्मिन् वाक्ये ‘सा’ इति सर्वनामपदं कस्यै प्रयुक्तम्?
(ङ) शीर्णवस्त्रावृताः तथाकथिताः निम्नजातीयाः काश्चित् नार्यः जलं पातुं याचन्ते स्म-अत्रे ‘नार्यः’ इति पदस्य विशेषणपदानि कति सन्ति, कानि न इति लिखत?

Answers

Answered by anujdiwakr334
4

Answer:

क) शस्यैः

(ख) क्षितौ

(ग) अणूनाम्

(घ) प्रबन्धे

(ङ) खाद्यान्नभाण्डम्

Similar questions