ye sanskrit ka h plz iska Hindi meaning dedo
चन्दनतुल्या भारतभूमिस्तपस्थली ग्रामो ग्रामः ।
बाला-बाला देवी प्रतिमा वत्सो वत्स श्रीरामः।
मन्दिरवत् पावनं शरीर
सर्वो मानव उपकारी।
सिहा इह खेलनका जाता
गौरिह पूज्या जनयित्री।।
इह प्रभाते शङ्खध्वनिः साय सङ्गीतस्वान।
बाला-बाला देवी प्रतिमा वत्सो वत्सः श्रीरामः ।। (1)
अत्र कर्मतो भाग्यनिर्मितिः
पौरुषनिष्ठा कल्याणी।
अत्र त्यागतपस्या मिश्रा
गाथा गायति कविवाणी।।
अत्र ज्ञानप्रवाहो गङ्गासलिलनिर्मलो ह्यविरामः ।
बाला बाला देवीप्रतिमा वत्सो वत्सः श्रीरामः ।। (2)
अत्रत्यैः सैनिकैः समरभुवि
सदा गीयते श्रीगीता।
अत्र क्षेत्रे हलफालाधः
खेलति सुकुमारी सीता।।
अत्र जीवनादर्श जटितो मङ्गलमयमणिरभिरामः ।
बाला बाला देवी प्रतिमा वत्सो वत्सः श्रीरामः ।। (3)
Answers
Answered by
0
Answer:
Pata Nahi bhai kuch bhi hoo sakta hai
Similar questions