Hindi, asked by neelimakeer2924, 5 hours ago

03
प्र.12 अधोलिखितम् अपठित गद्यांशं सम्यक् पठित्वा प्रश्नानाम् उत्तराणि संस्कृत भाषायाम् लिखत-
जनानां लोकानां वा तन्त्रं शासनं जनतन्त्रं वा कथ्यते । लोकतन्त्रे जनानां कल्याणम् एवं शासनस्य
प्रमुखं कार्य मन्यते। अत्र प्रत्येकस्य जनकस्य एव महत्वम्। भाषणे लेखने च अत्र पूर्ण स्वातन्त्रय
भवति। व्यवहारे केचन दोषाः अपि दृश्यन्ते । एतेषां दोषाणां दूरीकरणम् अनिवार्यम् । एतदर्थ सर्वेभ्यः
शिक्षा अनिवार्या । शिक्षा विना लोकतन्त्रं सुरक्षितं न भवति ।
(क) लोकतन्त्रे कस्य महत्वं प्रमुखम् ?
(ख) का विना लोकतंत्रम् सुरक्षितं न भवति ?
(ग) गद्यांशस्य उपयुक्तं शीर्षकं लिखत ।​

Answers

Answered by rajveerhanotia977
1

Answer:

a

Explanation:

kddkekdidjrjdjdjjdhdhdhdhdhd

Similar questions