India Languages, asked by bc422618, 1 month ago

1. अर्धोवलवखत गद्याशां पठित्िा प्रश्नान् उत्तरत –

अथ वनरन्द्तरां िर्धिमानेन प्रदुषर्ेन मानिजावतः विविर्धैः रोगैः आक्रान्द्ता दृश्यते | िैज्ञावनकाः

प्रदूषर्समस्यायाः समार्धाने ददिावनशां प्रयतन्द्ते दकन्द्तु यािद् देशस्य जनता पयाििरर्स्य रक्षर्े

कृतसांकलपा न भविष्यवत , तािद् इयां समस्या तथैि स्थास्यवत | जनैः सम्यग् ज्ञातव्यां यत्

पयाििरर्स्य रक्षर्े अस्माकां रक्षर्ां भविष्यवत | एतदथां स्थाने-स्थाने िृक्षाः रोपर्ीयाः | िनानाां

छेदनां रोद्धव्यम् | पिनः शुद्धःभिेत् तदथिम् प्रयत्नः करर्ीयः |

• एकपदेन उतरत - ½*2=1

I. केषाां छेदनां रोद्धव्यम्?

II. कस्य रक्षर्े अस्माकां रक्षर्ां भविष्यवत ?

• पूर्ििाक्येन उतरत----- 1*2=2

I. िैज्ञावनकाः ककां प्रयतन्द्ते ?

• भावषक कायिम् --- ½X4 = 2

I. ‘समस्या’ अस्य पदस्य विशेषर्पदां वलखत ?

II. ‘पिनः’ पदस्य पयाियपदां वलखत ?

III. ‘ददिावनशां प्रयतन्द्ते’ अत्र दक्रयापदम्दकम्अवस्त ?

IV. ‘स्थाने-स्थाने’ अत्र का विभवतः ?

(र. please correct answer me​

Answers

Answered by ramlu2308
1

Answer:

gsheeyyetstusi5wei5ekteits5isisitsitktskgzmvslysgmzkgskgstksktsitstisitsi5

Similar questions