Hindi, asked by vinayakpatel532, 1 month ago

1. अधोलिखितानां प्रश्नानाम् उतरं लिखत- (नीचे लिखे प्रः
Answer the following questions.
क. हरीश: गृहं गन्तुं किं वाञ्छति?
ख. हरीश: कां व्यथां श्रावयति?
अन्या मक्षिका कुत्र दशति?
घ. स्वामी हरीशाय किं दातुं न इच्छति?
ङ स्वामी मूर्खः आसीत् चतुरः वा?​

Answers

Answered by anubhuti029813
4

Answer:

हरीश: गृहं गन्तुं अवकाशः वाञ्छति

हरीश: व्रिधाः व्यथां श्रावयति

अन्या मक्षिका ललाटे  दशति

स्वामी हरीशाय  अवकाशस्य धनं  दातुं न इच्छति

स्वामी चतुरः आसीत्

PLZ MARK ME AS BRAINLIEST  

Similar questions