Hindi, asked by ranjeetmanu124, 2 months ago

1.अधोलिखित पद्यांश पठित्वा संस्कृतेन उत्तरत । ( Read the following passage and answer in Sanskrit.)

अयोध्यायाः नृपः दशरथ: आसीत्। तस्य चत्वारः पुत्रा: आसन्। राम: ज्येष्ठः आसीत् । लक्ष्मणः रामस्य अनुजः आसीत्। भरत: शत्रुघ्नौ च रामस्य ब्दौ अन्यौ अनुजौ आस्ताम्। रामस्य जननी कौशल्या लक्ष्मणस्य च सुमित्रा आसीत्। एकदा विश्वामित्र: दशरथस्य राजभवनं आगच्छत्। स: रामलक्ष्मणौ राज्ञस्य रक्षार्थम् अनयत् ।

अ. पूर्णवाक्येन उत्तरत।

क. अयोध्यायाः नृपः क: आसीत् ?

ख. रामस्य जननी का आसीत् ?

ग. रामस्य अनुजानाम् नामानि लिखित।

घ. विश्वामित्र: रामलक्ष्मणौ किमर्थम् अनयत् ?

ङ. 'अनुजौ' 'पुत्रा:' च पदस्य किम् वचनम् ?​

Answers

Answered by indugupta94920
4

Answer:

क) अयोध्यायाः नृपः दशरथः आसीत्|

ख) रामस्य जननी कौशल्या आसीत्|

ग) लक्ष्मणः भरतः शत्रुघ्नः रामास्य अनुजाः आस्ताम|

घ) विश्वामित्रः रामलक्ष्मणौ राज्ञस्य रक्षार्थम् अनयत्|

ड) अनुजौ-- द्विवचन

पुत्राः --- बहुवचन

Similar questions