1.
अधोलिखितेषु वाक्येषु स्थूलपदेषु प्रयुक्तां विभक्तिं कारकम् च लिखन्तु-
विभक्तिः
कारकम
(i) बालकाः कन्दुकेन क्रीडन्ति।
(ii) कृषक: ग्रामात् आगच्छति।
(iii) छात्रा: पठनाय विद्यालयं गच्छन्ति।
(iv) मुनयः पर्वतेषु वसन्ति
44
Answers
Answered by
5
Answer:
1) प्रथमा विभक्ति कर्ता कारक
2) प्रथमा विभक्ति अपादान कारक
3) प्रथमा विभक्ति संप्रदान कारक
4) प्रथमा विभक्ति अधिकरण कारक
Explanation:
I hope it may help you
please mark my answer in brain list
Similar questions