India Languages, asked by shubhamjha1234, 5 months ago

1.
अधोलिखितेषु वाक्येषु स्थूलपदेषु प्रयुक्तां विभक्तिं कारकम् च लिखन्तु-
विभक्तिः
कारकम
(i) बालकाः कन्दुकेन क्रीडन्ति।
(ii) कृषक: ग्रामात् आगच्छति।
(iii) छात्रा: पठनाय विद्यालयं गच्छन्ति।
(iv) मुनयः पर्वतेषु वसन्ति
44​

Answers

Answered by vivek4216
5

Answer:

1) प्रथमा विभक्ति कर्ता कारक

2) प्रथमा विभक्ति अपादान कारक

3) प्रथमा विभक्ति संप्रदान कारक

4) प्रथमा विभक्ति अधिकरण कारक

Explanation:

I hope it may help you

please mark my answer in brain list

Similar questions
Math, 2 months ago