Hindi, asked by gandhiankan2006, 2 months ago

1
अधोलिखितम् अनुच्छेदं पठित्वा प्रश्नान् उतरत ।
10
सम्प्रति मानवसभ्यता प्रगतिपथि अये सरति । नरः असाध्यम् अपि साध्यं करोति । परन्तु
यदा प्रकृति, पकुप्यति तदा मानवः किङ्कर्तव्यविमूढः भवति । यदा-कदा प्रकृत्याः कोपं वयं
भूकम्परुपेण, सुनामीरुपेण, ज्वालामुखीविस्फोटेन, प्लावनेन, अतिवृष्ट्या, अनावृष्ट्या, चक्रवातेन
च अनेकान् कष्टान् सहामहे । अस्मिन्नेव समये सर्वे विमूढाः भवन्ति । सहसा आपतितान
एतान् सङ्कटान् एव अपदा कथ्यते । चतुरोतरसहसद्वयम् वर्षे दिसम्बरमासस्य षड्विंशति
दिनाङ्के सुनामी आपतत् । तस्य केन्द्रम् इण्डोनेशियायाः समीपे आसीत् । एषा सहसा
आपतिता एका प्राकृतिकापदा आसीत् । अस्याः प्रभावेण भारते मालदीवे च लक्षश: जना.
कालकालिला. अवभन्​

Answers

Answered by omsaielectricals95
1

Answer:

1

अधोलिखितम् अनुच्छेदं पठित्वा प्रश्नान् उतरत ।

10

सम्प्रति मानवसभ्यता प्रगतिपथि अये सरति । नरः असाध्यम् अपि साध्यं करोति । परन्तु

यदा प्रकृति, पकुप्यति तदा मानवः किङ्कर्तव्यविमूढः भवति । यदा-कदा प्रकृत्याः कोपं वयं

भूकम्परुपेण, सुनामीरुपेण, ज्वालामुखीविस्फोटेन, प्लावनेन, अतिवृष्ट्या, अनावृष्ट्या, चक्रवातेन

च अनेकान् कष्टान् सहामहे । अस्मिन्नेव समये सर्वे विमूढाः भवन्ति । सहसा आपतितान

एतान् सङ्कटान् एव अपदा कथ्यते । चतुरोतरसहसद्वयम् वर्षे दिसम्बरमासस्य षड्विंशति

दिनाङ्के सुनामी आपतत् । तस्य केन्द्रम् इण्डोनेशियायाः समीपे आसीत् । एषा सहसा

आपतिता एका प्राकृतिकापदा आसीत् । अस्याः प्रभावेण भारते मालदीवे च लक्षश: जना.

कालकालिला. अवभन्

Answered by ItzRiya07
0

Answer:

agar nhi batana h na toh lecture mat do..waise bhi dav Baord ke question konse book se aaye h..woh toh bahr se h

Similar questions