India Languages, asked by ashish123470, 7 months ago

1. अधोलिखितवाक्येषु उपसर्गयुक्तानि पदानि रेखाङ्कितानि कृत्वा उपसर्गान् पृथक् कृत्वा लिखन्तु-
(i) छात्र: आपणात् पुस्तकानि आनयति।
(ii) शिष्य: गुरुम् अनुवदति।
(iii) अहम् अवगच्छामि।
(iv) सज्जनः सदैव उपकरोति।
(v) विनीत: प्रातः पञ्चवादने उत्तिष्ठति।
(vi) मानवस्य अधिकार: कर्माण एव अस्ति।
(vii) त्वं कदापि निर्धनानाम् उपहास न कुर्याः ।
(viii) दशरथ: अयोध्याया: अधिपति: आसीत्।​

Answers

Answered by ganeshholge7
6

Answer:

अधोलिखितवाक्येषु उपसर्गयुक्तानि पदानि रेखाङ्कितानि कृत्वा उपसर्गान् पृथक् कृत्वा लिखन्तु-(i) छात्र: आपणात् पुस्तकानि ...

Similar questions