CBSE BOARD X, asked by mahay256, 8 months ago

1. एकपदेन उत्तरं लिखत-
(क) अत्र जीवितं कीदृशं जातम्?
(ख) अनिशं महानगरमध्ये किं प्रचलति?
(ग) कुत्सितवस्तुमिश्रितं किमस्ति?
(घ) अहं कस्मै जीवनं कामये?
(ङ) केषां माला रमणीया?​

Answers

Answered by shishir303
13

सर्व प्रश्नस्य उत्तरं निम्नलिखितं...

(क) अत्र जीवितं कीदृशं जातम्?

अत्र जीवितं दुर्वहमत्र जातम्।

(ख) अनिशं महानगरमध्ये किं प्रचलति?

अनिशं महानगरमध्ये कालायासचक्रम प्रचलति।

(ग) कुत्सितवस्तुमिश्रितं किमस्ति?

कुत्सितवस्तुमिश्रितं भक्ष्यमास्ति।

(घ) अहं कस्मै जीवनं कामये?

अहं मानवाय जीवनं कामये।

(ङ) केषां माला रमणीया?​

ललितानामां माला रमणीया।

‘शुचिपर्यावरण्’ इति पाठस्य अन्य प्रश्नः...

कवि किमर्थः प्रकृतेः शरणम् इच्छति?

कवि सुजीवनार्थ प्रकृतेः शरणम् इच्छति

कस्मात् कारणात् महानगरेषु संसरणे कठिनं वर्तते?

यानानां हि अनन्ताः पङ्तयः महानगरेषु सन्ति अतः तत्र संसरणे कठिनं वर्तते।

◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌

Answered by haider996780
0

Answer:

एकपदेन उत्तरं लिखत-

(क) अत्र जीवितं कीदृशं जातम्?

(ख) अनिशं महानगरमध्ये किं प्रचलति?

(ग) कुत्सितवस्तुमिश्रितं किमस्ति?

(घ) अहं कस्मै जीवनं कामये?

(ङ) केषां माला रमणीया?

Similar questions