Hindi, asked by pabrenekka4, 8 months ago

1. एकपदेन उत्तरत। (एक पद में उत्तर दीजिए।) (Answer in one word.)
अत्र कस्य वन्दना भवति?
ख आदिदेवः कः कथ्यते?

गुरु: उपदेशेन बालानाम् कम् हरति?
घ वायुरूपः कः अस्ति?
ङ पुराणः पुरुषः कः अस्ति?​

Answers

Answered by rsah1877
0

Answer:

एकपदेन उत्तरत (क) पुराणः पुरुषः कः? उत्तर श्री कृष्णः |. (ख) अस्माकं कुत्र .ग) केषां परित्राणाय ईश्वरः अस्ति?

उत्तर- साधूनां। घ)शस्त्राणि कं न छिन्दन्ति?

उत्तर

आत्मानम्।

Similar questions