World Languages, asked by golagarima, 2 months ago


1. एकपदेन उत्तरत् - (केवलं प्रश्नद्वयम्)
निर्धनः कस्माद् दूरे आसीत् ?
ii. कः किञ्चिद् वित्तमुपार्जितवान् ?
iii. निर्धनः केन पीडितः आसीत् ?​

Answers

Answered by sonumondithoka
0

Answer:

एकपदे उत्तरत् - (केवलं प्रश्नद्वयम्)

निर्धनः कस्माद् दूरे आसीत् ?

ii. कः किञ्चिद् वित्तमुपार्जितवान् ?

iii. निर्धनः केनपीडितः आसीत् ?

Explanation:

एकपदेन उत्तरत् - (केवलं प्रश्नद्वयम्)

निर्धनः कस्माद् दूरे आसीत् ?

ii. कः किञ्चिद् वित्तमुपार्जितवान् ?

iii. निर्धनः केन पीडितः आसीत् ?

Similar questions