India Languages, asked by kenishamarupudi, 5 months ago

1. किम् सा श्वः आगच्छत् ?
(क) आगच्छति (ख) आगमिष्यति
(ख) आगमिष्यति (ग) आगच्छः
2. किम् सा ह्यः आगमिष्यति ।
(क) अद्य (ख) श्वः (ग) परह्यः
3. किं सा ह्यः आगमिष्यति ।
(क) आगच्छत् (ख) आगमिष्यत् (ग) आगच्छति
4. अहं ह्यः विद्यालयं गमिष्यामि।
(क) अगच्छा
(ख) अगच्छन्
(ग) अगच्छम

Answers

Answered by akashimahi112
3

hey your answer is :-

1. (ख) आगमिष्यति

2. (ख) श्वः

3. (क) आगच्छत्

4. (ग) अगच्छम l

Answered by ananyasingh0127
0

Answer:

1. (ख) आगमिष्यति

2. (ख) श्र्वः

3. (क) आगच्छत

4. (ख) अगच्छन्

Explanation:

hope it helps

mark me as brainliest and follow me

Similar questions