Geography, asked by hardayalakkey, 2 months ago

1. निर्धनायाः वृद्धायाः दुहिता कीदृशी आसीत् ?
2. कालः कस्य रसं पिबति ?
3. जन्तवः केन तुष्यन्ति ?
4. बालः कदा क्रीडितुम् अगच्छत् ?
नपनपने समागतान श्लोलान विहाय स्वपाठ​

Answers

Answered by pushparajrajput448
15

1.उत्तर -

निर्धनाया: वृध्याया: दुहिता विनम्रा मनोहरा: चासीत् ।

2.उत्तर -

काल: प्रिमक्रमाणस्य रसं पिबति ।

3.उत्तर -

जन्तवः प्रियवाक्यप्रदानेन तुष्यन्ति

4.उत्तर -

भ्रान्तःश्चन बालः पाठशालागमनस्य वेलायां क्रीडितुम् अगच्छत्

Similar questions