India Languages, asked by mishraavighna, 2 months ago

1. संस्कृतेन अनुवादं कुरुत।
(संस्कृत में अनुवाद कीजिए। Translate into Sanskrit.)
(क) पर्यटन से हमें विभिन्न प्रदेशों का ज्ञान होता है।
(ख) कल हम परिवार के साथ विदेश घूमने जाएँगे।
(ग) समुद्र के किनारे नारियल के पेड़ सुंदर लगते हैं।
(घ) मुझे समुद्र में नौका विहार अच्छा लगता है।​

Answers

Answered by ananya20090824
4

Answer:

Explanation:

उत्तर है :-

Attachments:
Answered by poonammishra148218
0

Answer:

क) पर्यटनात् विविध प्रदेशानां ज्ञानं प्राप्यते।

(ख) कलः परिवारसहितः विदेशं गमिष्यामः।

(ग) समुद्रतटः नारिकेलपत्रं दृश्यते।

(घ) मम च समुद्रनौकाविहारः शोभनः लगते।

Explanation:

क) पर्यटनाद् विविध प्रदेशानां ज्ञानं प्राप्यते।

(ख) कलः परिवारसहितः विदेशं गमिष्यामः।

(ग) समुद्रतटः नारिकेलपत्रं दृश्यते।

(घ) मम च समुद्रनौकाविहारः शोभनः लगते।

क) "पर्यटनाद्" शब्दः पर्यटनकार्यं अर्थः। "विविधप्रदेशानां" शब्दः विभिन्नप्रदेशाः इत्यर्थः। "ज्ञानं प्राप्यते" शब्दः ज्ञानं प्राप्तुं इत्यर्थः।

ख) "कलः" शब्दः कालः इत्यर्थः। "परिवारसहितः" शब्दः परिवारेण सह इत्यर्थः। "विदेशं गमिष्यामः" शब्दः विदेशं गमिष्यामि इत्यर्थः।

ग) "समुद्रतटः" शब्दः समुद्रतटः इत्यर्थः। "नारिकेलपत्रं" शब्दः नारिकेलस्य पत्रं इत्यर्थः। "दृश्यते" शब्दः दृश्यति इत्यर्थः।

घ) "मम च" शब्दः मम च इत्यर्थः। "समुद्रनौकाविहारः" शब्दः समुद्रनौकाविहारः इत्यर्थः। "शोभनः लगते" शब्दः शोभते इत्यर्थः।

To learn more about similar question visit:

https://brainly.in/question/25896885?referrer=searchResults

https://brainly.in/question/14527608?referrer=searchResults

#SPJ3

Similar questions