CBSE BOARD XII, asked by yatunhanda726, 8 months ago

1 to 50 spelling in sanskrit

Answers

Answered by KaushalVaishnave
4

Answer:

Here is how you write 1 to 50 in Sanskrit

Explanation:

We can write the numbers from One to Fifty like this,

One— एकम् —१

Two— द्वे —२

Three— त्रीणि—३

Four— चत्वारि —४

Five— पञ्च—५

Six— षट् —६

Seven— सप्त —७

Eight —अष्ट —८

Nine —नव —९

Ten— दश —१॰

Eleven— एकादश —११

Twelve— द्वादश—१२

Thirteen— त्रयोदश—१३

Fourteen —चतुर्दश—१४

Fifteen— पञ्चदश—१५

Sixteen— षोडश—१६

Seventeen— सप्तदश—१७

Eighteen— अष्टादश—१८

Nineteen —नवदश—१९

Twenty— विंशतिः—२॰

Twenty one— एकविंशतिः—२१

Twenty two— द्वाविंशतिः—२२

Twenty three— त्रयोविंशतिः—२३

Twenty four —चतुर्विंशतिः—२४

Twenty five— पञ्चविंशतिः—२५

Twenty six —षड्विंशतिः—२६

Twenty seven— सप्तविंशतिः—२७

Twenty eight —अष्टाविंशतिः—२८

Twenty nine— नवविंशतिः—२९

Thirty— त्रिंशत्—३॰

Thirty one— एकत्रिंशत्—३१

Thirty two —द्वात्रिंशत्—३२

Thirty three— त्रयस्त्रिंशत्—३३

Thirty four —चतुस्त्रिंशत्—३४

Thirty five —पञ्चत्रिंशत्—३४

Thirty six— षट्त्रिंशत्—३६

Thirty seven— सप्तत्रिंशत्—३७

Thirty eight —अष्टत्रिंशत्—३८

Thirty nine —नवत्रिंशत्—३९

Forty— चत्वारिंशत्—४॰

Forty one— एकचत्वारिंशत्—४१

Forty two— द्विचत्वारिंशत्—४२

Forty three —त्रिचत्वारिंशत्—४३

Forty four— चतुश्चत्वारिंशत्—४४

Forty five —पञ्चचत्वारिंशत्—४५

Forty six— षट्चत्वारिंशत्—४६

Forty seven— सप्तचत्वारिंशत्—४७

Forty eight— अष्टचत्वारिंशत्—४८

Forty nine— नवचत्वारिंशत्—४९

Fifty— पञ्चाशत्—५॰

Hope this will help you!!

Answered by EthicalElite
18

•One=1=एक=एकः

•Two=2=दो=द्वौ

•Three=3=तीन=त्रयः

•Four=4=चार=चत्वारः

•Five=5=पाँच=पञ्च

•Six=6=छः=षट्

•Seven=7=सात=सप्त

•Eight=8=आठ=अष्ट

•Nine=9=नौ=नव

•Ten=10=दस=दश

•Eleven=11=ग्यारह=एकादश

•Twelve=12=बारह=द्वादश

•Thirteen=13=तेरह=त्रयोदश

•Fourteen=14=चौदह=चतुर्दश

•Fifteen=15=पन्द्रह=पञ्चदश

•Sixteen=16=सोलह=षोडश

•Seventeen=17=सत्रह=सप्तदश

•Eighteen=18=अठारह=अष्टादश

•Nineteen=19=उन्नीस=नवदश, एकोनविंशति, ऊनविंशति, एकान्नविंशति

•Twenty=20=बीस=विंशति

•Twenty-one=21=इक्कीस=एकाविंशति

•Twenty-two=22=बाईस=द्वाविंशति

•Twenty-three=23=तेईस=त्रयोविंशति

•Twenty-four=24=चौबीस=चतुर्विंशति

•Twenty-five=25=पच्चीस=पञ्चविंशति

•Twenty-six=26=छब्बीस=षड्विंशति

•Twenty-seven=27=सत्ताइस=सप्तविंशति

•Twenty-eight=28=अठ्ठाइस=अष्टाविंशति

•Twenty-nine=29=उन्तीस=नवविंशति, एकोनात्रिंशत्, ऊनत्रिंशत्, एकान्नत्रिंशत्

•Thirty=30=तीस=त्रिंशत्

•Thirty-one=31=इकतीस=एकत्रिंशत्

•Thirty-two=32=बत्तीस=द्वात्रिंशत्

•Thirty-three=33=तैतीस=त्रयत्रिंशत्

•Thirty-four=34=चौतीस=चतुस्त्रिंशत्

•Thirty-five=35=पैंतीस=पञ्चत्रिंशत्

•Thirty-six=36=छत्तीस=षट्त्रिंशत्

•Thirty-seven=37=सैंतीस=सप्तत्रिंशत्

•Thirty-eight=38=अड़तीस=अष्टात्रिंशत्

•Thirty-nine=39=उन्तालीस=एकोनचत्वारिंशत्

•Forty=40=चालीस=चत्वारिंशत्

•Forty-one=41=इकतालीस=एकचत्वारिंशत्

•Forty-two=42=बयालीस=द्विचत्वारिंशत्, द्वाचत्वारिंशत्

•Forty-three=43=तैतालीस=त्रिचत्वारिंशत्, त्रयश्चत्वारिंशत्

•Forty-four=44=चौवालीस=चतुश्चत्वारिंशत्

•Forty-five=45=पैंतालीस=पञ्चचत्वारिंशत्

•Forty-six=46=छियालीस=षट्चत्वारिंशत्

•Forty-seven=47=सैंतालीस=सप्तचत्वारिंशत्

•Forty-eight=48=अड़तालीस=अष्टचत्वारिंशत्, अष्टाचत्वारिंशत्

•Forty-nine=49=उनचास=एकोनपञ्चाशत्

•Fifty=50=पचास=पञ्चाशत्

Hope it helps you ☺️,

Please mark me as brainlist .

Similar questions