India Languages, asked by Sreshadi9903, 9 months ago

1. ‘विधायाः बुद्धिरुत्तमा’ इति पाठः मूलतः उद्धृत:
(क) पञ्चतन्त्रतः
(ख) हितोपदेशतः
(ग) शुकसप्ततितः
(घ) कथासरित्सागरतः।

Answers

Answered by SushmitaAhluwalia
0

Answer:

1. ‘विधायाः बुद्धिरुत्तमा’ इति पाठः मूलतः उद्धृत:

(क) पञ्चतन्त्रतः

(ख) हितोपदेशतः

(ग) शुकसप्ततितः

(घ) कथासरित्सागरतः।

एतत् प्रस्नस्य उत्तरम् अस्ति -

‘विधायाः बुद्धिरुत्तमा’ इति पाठः मूलतः उद्धृत:  पञ्चतन्त्रतः  I

एकपदेन -   (क) पञ्चतन्त्रतः

Explanation:

एतत् प्रस्न संस्कृत पाठ्यपुस्तक रञ्जनी कक्षा अष्ट: पाठ: द्वि विद्याया: बुद्धिरुत्तमया अस्ति।

एतत् प्रश्न गद्यांशेन अस्ति -

कस्मिंकश्चिग् ग्रामे चत्वारो: ब्राह्मणपुत्रा: परस्परं मित्रभावेन वसन्ति स्म। चतुशु त्रय: शास्त्रपारङ्गता: परन्तु बुद्धिरहिता:। एकस्तु बुद्धिमान किन्तु शास्त्रविमुख:। ते कदाचिद् मंत्रणाम् अकुर्वन्- " यदि विदेशं गत्वा प्रभूतम् धनम् नार्जयाम तर्हि विद्यया किं प्रयोजनम्? तत् पूर्वदेशम् गच्छाम:।

Similar questions