India Languages, asked by palak357, 9 months ago

10
9. अपठित गद्यांश को पढकर संस्कृत में प्रश्नों के उत्तर दीजिए।
श्रीरामः राज्ञः दशरथस्य ज्येष्ठः पुत्रः आसीत्। लक्ष्मणः, भरतः शत्रुघ्नः च तस्य भ्रातरः आसन् ।
राम-लक्ष्मणौ विश्वामित्रस्य समीपं पठनाय गतौ। तत्र तौ राक्षसाणां वधम् अपि अकुरुताम् । तदैव
श्रीरामस्य विवाहः सीतया सह अभवत्। राज्ञः दशरथस्य आज्ञया श्रीरामः सीतया लक्ष्मणेन च सह
वनम् अगच्छत् । तत्र श्रीरामः चतुर्दश-वर्षाणि अवसत् राक्षसान् च अहनत् ।
प्रश्न:-

1. श्रीरामः कस्य पुत्रः आसीत्?
2 श्री रामस्य विवाह कया सह अभवत्?
3 श्री रामस्य भ्रातरः के आसन्?
4. राम लक्ष्मणौ पठनाय कस्य समीपं गतौ?
5 अगच्छत् इति क्रियायाः कर्ता कः? (अगच्छत्, क्रिया का कर्ता कौन है?)​

Answers

Answered by lakshita8745
0

Answer:

1Sri Rama Raja Dashrath Putra Ashit

2Shri Ram Vivah Satya sh abavat

3Lakshman Bharat Shatrughan Aasan

4

Answered by neeraj1251
6

Explanation:

1. श्रीरामः राज्ञः दशरथस्य ज्येष्ठः पुत्रः आसीत्

2. श्रीरामस्य विवाहः सीतया सह अभवत्

3. लक्ष्मणः, भरतः शत्रुघ्नः च तस्य भ्रातरः आसन् ।

4. राम-लक्ष्मणौ विश्वामित्रस्य समीपं पठनाय गतौ

Similar questions