India Languages, asked by ayushkarir, 1 year ago

10 lines in sanskrit on mother

Answers

Answered by 15tau
3
यया महिलया शिशु जन्यते, पालनं लालनम् क्रीयते, तां महिलां माता इति मन्यते |
संस्कृतभाषायां जननि,जन्यत्रि, अम्बा,इत्यादिनि अनेकानि पदानि मातृ सब्दस्य कृते पर्यायशब्दरूपेण उपयुज्यते |
शिशो: पालन विषये पित्रे तथा इतर बन्दुजनेभ्य: अपि दायित्वं अस्ति एव परन्तु अम्बायै ज्येष्ठांशम् विद्यते | माता इति पदम् स्पष्टीकर्तुं सुलभकार्यं नास्ति | न केवलं मानवा: इतरेषु पशुषु अपि मातृत्वं सुस्पष्टं विद्यते | यथा शिशो: जीवनं अम्बया विना कटिनम् भवति तथा एव मृगाणां पक्षिणां अपि अम्बया विना जीवनं बहु कष्टं भवति |

Anonymous: wow
Answered by spchandu2002
0
maatru pardaareshu pardruvyeshu loshtvath
aathmavath sarvabhuuteshu yaha pashyathi sa panditaha

maata shatru pita vairi yen baalo na paantithaha
na shobhate sabhaa madhye hams madhye vaako yathaa

मातृवत परदारेषु परद्रव्येषु लोष्टवत्
आत्मवत् सर्वभूतेषु यः पश्यति स पंडितः

माता शत्रु पिता वैरी येन बालो न पाठितः
न शोभते सभा मध्ये हंस मध्ये वाको यथा

the 4 sentences are not same.



Similar questions