English, asked by hema9, 1 year ago

10 lines on garden in sanskrit

Answers

Answered by VRAAA
162

                  उद्यानम्
उद्यानम् सर्वे जनाः इच्छन्ति।

एतत् अल्पाकारम् अथवा बृहत् भवितव्यम्।

उद्याने विवधाः पादपाः वृक्षाः च रोहन्ते।

सार्वजनिकम् उद्यानम् सर्वैः एव उपमोक्तुं शक्यते।

सुन्दर वातावरण युक्तम् उद्यानं तु बालानां वृद्धानां कृते वरप्रसादमेव।

ग्रामेषु गृहस्य पृष्ठतः उद्यानम् द्रष्टुं शक्यते।

तत्रैव जनाः शाकानि फलानि नारिकेल वृक्षान् च रोपयन्ति।

नगरेषु अपि उद्यानानि निर्मीयन्ते।

उद्यानम्  गृहस्य शोभां वर्धयति।

यदा स्वेन निर्मितम् उद्यानम् पुष्पैः सुगन्धितं भवति तदा सन्तोषं भवति।


Similar questions