Hindi, asked by dhratipanchal, 10 months ago

10 sentences on digital india in Sanskrit ​

Answers

Answered by akash204828
11

Explanation:

i hope it help you (digital India ko sanckrit me डिजीभा२तम कहते है

Attachments:
Answered by sangeetha01sl
1

Answer:

१० वाक्यानि इत्युपरि डिजिटल भारत इत्यस्मिन्‌ संस्कृतम् -

  1. डिजिटल इण्डिया इति भारतसर्वकारेण इलेक्ट्रॉनिकरूपेण, उन्नत-ऑनलाइन-अन्तर्जाल-संरचनायाः माध्यमेन, अन्तर्जाल-संपर्क-वर्धनेन च अथवा प्रौद्योगिक्याः क्षेत्रे देशस्य डिजिटल-रूपेण सशक्तीकरणस्य माध्यमेन, सर्वकारीय-सेवाः नागरिकेभ्यः उपलभ्यन्ते इति सुनिश्चित्यै प्रारब्धः एकः अभियानः अस्ति।
  2. अस्मिन् उपक्रमे ग्रामीणक्षेत्राणि उच्चगतियुक्तैः अन्तर्जालजालैः सह संयोजयितुं योजनाः सन्ति।
  3. अस्मिन् त्रयः मुख्यघटकाः सन्ति, सुरक्षितं स्थिरं च डिजिटल आधारभूतसंरचनायाः निर्माणं, सरकारीसेवानां डिजिटलवितरणं, सार्वत्रिकं डिजिटलसाक्षरता च।
  4. भारतीयप्रधानमन्त्री नरेन्द्रमोदीद्वारा १ जुलाई २०१५ दिनाङ्के प्रारब्धा एषा कम्पनी भारतनेट्, मेक इन इण्डिया, स्टार्टअप इण्डिया, स्टैण्डअप इण्डिया, औद्योगिकगलियाराः, भारतमाला, सागरमाला इत्यादीनां अन्येषां प्रमुखभारतीयसरकारकार्यक्रमानाम् सक्षमीकरणं लाभार्थी च अस्ति।
  5. २०१८ तमस्य वर्षस्य डिसेम्बर्-मासस्य ३१ दिनाङ्के भारतस्य जनसंख्या १३ अर्बं आसीत् तथा च २०१७ तमस्य वर्षस्य डिसेम्बरमासे देशस्य कुलजनसंख्यायाः ३५% भागः ई-वाणिज्यस्य ५१% वृद्धौ योगदानं दत्तवान् अस्ति।
  6. डिजिटल इण्डिया इति कार्यक्रमरूपेण केभ्यः आरआईएल प्रति पूर्वाग्रहस्य दीर्घकालीन-इतिहासस्य निरन्तरतारूपेण दृष्टम्, यत् पूर्वं कम्पनीयाः पक्षे TRAI-विनियमानाम् परिवर्तनस्य रूपं गृहीतवान् आसीत्।
  7. रिलायन्स् जियो इत्यनेन स्वस्य विपणनप्रयोजनार्थं डिजिटल इण्डिया उपक्रमस्य बहुवारं उल्लेखः कृतः अस्ति।
  8. भारते २०१७ तमस्य वर्षस्य एप्रिलमासे अन्तर्जालग्राहकाः ५० कोटिपर्यन्तं वर्धिताः आसन्।
  9. 28 दिसम्बर 2015 को हरियाणा के पंचकुला जिले को डिजिटल इण्डिया अभियान के भाग के रूप में राज्य के सर्वश्रेष्ठ एवं उच्चतम प्रदर्शन करने वाले जिला के रूप में मान्यता प्राप्त हुई।
  10. भारतम् अधुना मासिकं प्रायः एककोटिः दैनिकं सक्रिय-अन्तर्जाल-उपयोक्तारं योजयति, यत् विश्वस्य अन्तर्जाल-समुदायस्य शीघ्रतमा वृद्धि-दरः अस्ति।

#SPJ2

Similar questions