10 sentences on environment in sanskrit
Answers
Answered by
189
hope this answer helps you
Attachments:

Answered by
133
अस्मान् परितः यानि पञ्चमहाभूतानि सन्ति तेषां समवायः एव परिसरः अथवा पर्यावरणम् इति पदेन व्यवह्रीयते । अधुना पर्यावरणस्य समस्या न केवलं भारतस्य अपितु समस्तविश्वस्य समस्या वर्तते।
Deeba:
i dnt know sanskrit but i got this
Similar questions