Hindi, asked by ariyanghosh, 4 months ago

13.मञ्जूषातः अव्ययपदानि स्वीकृत्य रिक्तस्थानानि पूरयत :-

मञ्जूषा :- अधुना, अत्र, तत्र, कुत्र, सर्वत्र

(क) पुस्तकम्........... अस्ति |
(ख)............. सुधाखण्ड: अस्ति |
(ग) मार्जनी.............. अस्ति |
(घ) ........ विज्ञानस्य युगः अस्ति।
(ङ) वायुः ...........अस्ति।



please tell me in hindi
so i will give you 50 points OK​

Answers

Answered by virenderyadav9694286
6

Explanation:

1.कुत्र

2.अत्र

3.तत्र

4.अधुना

5. सर्वत्र

Similar questions