CBSE BOARD XII, asked by saifikhan14056, 1 month ago

15. अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नान् उत्तराणि संस्कृतेन लिखत
कश्चन निर्धनो जनः भूरि परिश्रम्य वित्तमुपार्जितवान् । तेन स्वपुत्रम् एकस्मिन् महाविद्यालये प्रवेशं दापयितुं
सफलो जातः । तत्तनयः तत्रैव छात्रावासे निवासन् अध्ययने संलग्नः सम्भूत् । एकदा स पिता तनूजस्य
रूग्णतामाकर्ण्य व्याकुलो जातः पुत्रं द्रष्टुं च प्रस्थितः । परमर्थकार्येन पीडितः स बसयानं विहाय पदातिरेव
प्राचलत्।। पदातिक्रमेण संचलन् सायं समयेऽप्यसौ गन्तव्याद् दूरे आसीत्। निशान्धकारे प्रसृते विजने प्रदेशे
पदयात्रा न शुभावहा । एवं विचार्य स पावस्थिते ग्रामे रात्रिनिवासं कर्तुं कञ्चिद् गृहस्थमुपागतः। करुणोपरो गृही
तस्मै आश्रयं प्रायच्छत् ।
क.
i.
iii.
एकपदेन उत्तरत् - (केवलं प्रश्नद्वयम्)
निर्धनः कस्माद् दूरे आसीत् ?
कः किञ्चिद् वित्तमुपार्जितवान् ?
निर्धनः केन पीडितः आसीत् ?
ख. पूर्णवाक्येन उत्तरत् - (केवलं प्रश्नद्वयम्)
निर्धनः जनः किमर्थं व्याकुलो जातः ?
निर्धनः जनः स्वपुत्रं कुत्र प्रेवेशं दापयितुं सफलो जातः ?
iii. किं विहाय पदातिरेव प्राचलत् ?
i.
10​

Answers

Answered by arvindpathakjail1974
1

Answer:

sorry I don't know I am really sorry

Similar questions