English, asked by majeet42, 2 months ago

15. निम्नलिखित गद्यांशं को पढकर नीचे दिए
प्रश्नों के उत्तर लिखिए-
कस्मिंश्चित् वने एकः वृद्धः व्याघ्रः अवसत्।
सः नद्याः तीरे स्थित्वा स्वहस्ते च एकं सुवर्णकङ्कणं
गृहीत्वा इदं कथयति स्म-" भो पथिकाः। इदं सुवर्णकङ्कणं
गृह्यताम्। " पर कस्यचिदपि पथिकस्य तस्मिन् व्याघ्ने विश्वासो
नासीत्। अतः तस्य वचनं श्रुत्वा सर्वे दूरमेव अतिष्ठन्।
(१) एकपदेन उत्तरम्-
(क) वने कः अवसत्?
(ख) व्याघ्रस्य हस्ते किम् आसीत्?
(२) पूर्णवाक्येन उत्तरम्-
(क) व्याघ्रः किं कथयति स्म?
(३) निर्देशानुसारेण उत्तरम्-
(क)" श्रुत्वा " पदे कः प्रत्ययः?
(अ) क्त्वा (ब) क्त (स) क्तवतु (द) त्वा
(ख) स्थित्वा " पदे कः धातुः?​

Answers

Answered by syedumar11031
0

Answer:

Which Language is it

Similar questions