CBSE BOARD X, asked by sirgangarimanognyare, 1 month ago

16.सलिलं - इति पदस्य पर्याय पदम् किम -
वक्र्म
प्रस्तरम
तनु:
जलं
17.पाषाण - इति पदस्य पर्याय पदम् किम -
वक्र्म
प्रस्तरम
जलं
तनु:
18.शरीरम् - इति पदस्य पर्याय पदम् किम -
तनु:
प्रस्तरम
वक्र्म
कान्तारम
19.आम्रम इति पदस्य पर्याय पदम् किम -
वक्र्म
कान्तारम
रसालं
प्रस्तरम
20.सुकरं - इति पदस्य विलोम पदम् किम-
समलं
अनन्ता:
दुर्वहम्
मानवाय
21.सांता: - इति पदस्य विलोम पदम् किम -
दुर्वहम्
मानवाय
समलं
अनन्ता:
22.दानवाय - इति पदस्य विलोम पदम् किम -
मानवाय
समलं
अनन्ता:
दुर्वहम्
23.गृहणन्ती - इति पदस्य विलोम पदम् किम -
दुर्वहम्
अनन्ता:
शुद्धम्
मुंचति​

Answers

Answered by Anonymous
0

ohhh

reallyy sry sis

i don't know hindi

english pls

Similar questions
Math, 9 months ago