India Languages, asked by bnjyothirmai3691, 6 months ago

17. बालकैः कदलीफलं खादतः इति वाक्यम् कर्मवाच्चे किं भवतिः
क. बालकभ्यां कदलीफलं भक्ष्येते।
ख. बालकाभ्यां कदलीफलं भक्ष्येते ।

Answers

Answered by soumyasingh77
1

Answer:

ख . बलकाभ्यां कदलिफलं भच्छयेते।

Mark as brainleist

Similar questions