Hindi, asked by jhulande8, 6 months ago

2.
अक्षयः कथं जीवन यापयति। अस्य दिनचर्या निर्देशानुसारं 'क्त्वा' तथा 'ल्यप्' प्रत्यय-युक्तैः पदैः
लिखत-
अक्षयः प्रातः
(उत् + स्था + ल्यप्) प्रातर्विधिं
(कृ+ क्त्वा) उद्यान
(गम् + क्त्वा) व्यायाम
करोति। व्यायाम
(कृ+ क्त्वा) प्रातराशं
(सम् + आप् + ल्यप्) विद्यालयं गच्छति। विद्यालये
-(पट् + क्त्वा) गृहम्
(आ + गम् + ल्यप) विश्राम
(कृ + क्त्वा) पुनः पठति। पठनस्य पश्चात् खेलितुम् उद्यान
गच्छति। उद्याने
(खेल + क्त्वा) गृह
(आ+ गम् + ल्यप) रात्रिभोजन
-(कृ + क्त्वा) पुनः पठितुम्
उपविशति। ततः सः शयनाय गच्छति। एषा अस्ति अक्षयस्य दिनचर्या।​

Answers

Answered by sachinrawat77
3

Answer:

please make me brain list and follow me

Explanation:

please tell me answer know

Similar questions