English, asked by monumoni1532, 2 months ago

2.अधोदतं श्लोकं पठित्वा उत्तराणि लिखत 5
READ THE SHLOKA AND ANSWER
सूर्यस्तपतु मेघाः वा वर्षन्तु विपुलं जलम् |
कृषिका कृषिको नित्यं शीतकालोपि कर्मठौ ||
आ) उत्तराणि लिखत - WRITE ANSWER
1. कः तपतु ?
2. के वर्षन्तु ?
3. मेघाः कीदृशं जलं वर्षन्तु
?
4.के कर्मठौ?
5. कृषकः कदा कर्मठो ?

Answers

Answered by Anonymous
0

answer it is ok with that root

Similar questions