Hindi, asked by neelamgarg091, 7 months ago

2. मञ्जूषायाः समुचितं पदं चित्वा अधोलिखितं संवादं पूरयत-
पिता - हे पुत्र! कुत्र गच्छति भवान् ?
पुत्र: - अमितस्य ...........।
पिता - किमर्थम्?
पुत्रः - .............. ।
पिता - खेलनाय गृहे। (आश्चर्येण सह)
पुत्रः - वयं प्रतिदिनं ............. गृहे एव खेलामः।
पिता - एतत् न उचितम्।
पुत्रः - जानामि अहम्।
पिता - तर्हि किमर्थम् ............ न गच्छसि।
पुत्र: - (किञ्चित् न उत्तरति)


(अमितस्य, खेलनाय, उद्यानम्, गृह)​

Answers

Answered by shishir303
1

2. मञ्जूषायाः समुचितं पदं चित्वा अधोलिखितं संवादं अस्य प्रकार...

पिता - हे पुत्र! कुत्र गच्छति भवान् ?

पुत्र: - अमितस्य ...गृह...

पिता - किमर्थम्?

पुत्रः - ...खेलनाय..

पिता - खेलनाय गृहे। (आश्चर्येण सह)

पुत्रः - वयं प्रतिदिनं ...अमितस्य... गृहे एव खेलामः।

पिता - एतत् न उचितम्।

पुत्रः - जानामि अहम्।

पिता - तर्हि किमर्थम् ...उद्यानम्... न गच्छसि।

पुत्र: - (किञ्चित् न उत्तरति)

(अमितस्य, खेलनाय, उद्यानम्, गृह)

≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡

Similar questions