2 निर्देशानुसारं परिवर्तनं कुरुत-
यथा- अहं क्रीडामि।
(बहुवचने)
(बहुवचने)
(क) अहं नृत्यामि।
-
-
(बहुवचने)
(ख) त्वं पठसि।
-
-
(एकवचने)
(ग) युवां गच्छथः।
(घ) अस्माकं पुस्तकानि।
-
(एकवचने)
(ङ) तव गृहम्।
(द्विवचने)
Answers
Answered by
16
(क) वयं क्रीडाम:
(क) वयं नृत्याम:
(ख) यूयं पठथ
(ग) त्वं गच्छसि
(घ) मम पुस्तकं
Similar questions
Environmental Sciences,
1 month ago
Math,
1 month ago
English,
2 months ago
Social Sciences,
2 months ago
Psychology,
9 months ago
English,
9 months ago